Wednesday 16 March 2016

सावित्र्युपाख्यानम् - 3.293.9

सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.9


मूलम्-
हुत्वा शतसहस्रं स सावित्र्या राजसत्तमः ।
षष्ठे षष्ठे तदा काले बभूव मितभोजनः ॥9॥

पदविभागः-
हुत्वा शत-सहस्रं स सावित्र्या राज-सत्तमः । षष्ठे षष्ठे तदा काले बभूव मित-भोजनः ॥

अन्वयः-
राज-सत्तमः सः सावित्र्या शत-सहस्रं हुत्वा तदा षष्ठे षष्ठे काले मित-भोजनः बभूव ॥9॥

प्रतिपदार्थः-
राज-सत्तम = O best of kings
सः = he
सावित्र्या = with Sāvitrī (G
āyatrī mantra)
शत-सहस्रं = hundred thousand
हुत्वा = having done sacrifice
तदा = then
षष्ठे षष्ठे = in every sixth (part of day) [One day has 8 parts]
काले = in time
मित-भोजनः = one eating limited food
बभूव = became

तात्पर्यम्-


राजाओमें श्रेष्ठ अश्वपति (ब्राह्मणोंके साथ प्रतिदिन) गायत्री-मन्त्रसे एक लाख आहुति देकर (दिनके) छठे भागमें परिमित भोजन करते थे॥९॥

The best among kings, Aśvapati offered oblation of one lakh Gāyatrī mantra everyday. (Then) he ate very less food during sixth part (of the day).

No comments:

Post a Comment