Wednesday 16 March 2016

सावित्र्युपाख्यानम् - 3.293.11


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.11

 
मूलम्-
अग्निहोत्रात् समुत्थाय हर्षेण महतान्विता ।
उवाच चैनं वरदा वचनं पार्थिवं तदा ॥11॥

पदविभागः-
अग्निहोत्रात् समुत्थाय हर्षेण महता अन्विता । उवाच च एनं वरदा वचनं पार्थिवं तदा ॥

अन्वयः-
तदा वरदा (भूत्वा सावित्री) अग्निहोत्रात् समुत्थाय महता हर्षेण अन्विता एनं पार्थिवं वचनं च उवाच ॥11॥

प्रतिपदार्थः-
तदा = then
वरदा = giver of boons
अग्निहोत्रात् = from the (sacrificial) fire
समुत्थाय = having raised up
महता = with great
हर्षेण = with delight
अन्विता = having, possessing, endowed with, full of
एनं = this (lit. him)
पार्थिवं = king (obj.)
वचनं च = words
उवाच = said, spoke

तात्पर्यम्-
राजन्, तब अग्निहोत्र (की अग्नि)से प्रकट होकर (सावित्री ने) बड़े हर्षके साथ राजाको वर देनेके लिये उद्यत हो (अनुष्ठानके नियमों में स्थित) उस राजा अश्वपतिसे इस प्रकार कहा॥११॥

Then, (Sāvitri) having rasied up from the (sacrificial) fire, said these words to the king, with great delight.

No comments:

Post a Comment