Wednesday 16 March 2016

सावित्र्युपाख्यानम् - 3.293.12



सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.12


मूलम्-
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च ।
सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव ॥12॥

पदविभागः-
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च । सर्वात्मना च मद्-भक्त्या तुष्टा अस्मि तव पार्थिव ॥

अन्वयः-
पार्थिव, तव शुद्धेन ब्रह्मचर्येण दमेन नियमेन च मद्-भक्त्या सर्वात्मना च तुष्टा अस्मि ॥12॥

प्रतिपदार्थः-
पार्थिव = O king
तव = of yours
शुद्धेन = by pure, guileless, chaste
ब्रह्मचर्येण = by the celibacy, chastity, abstinence, continence (and much more- please see commentary)
दमेन = by the self- command, self- restrain
नियमेन च = by the observance [नियम is any voluntary or self-imposed religious observance (dependent on external conditions)]
सर्वात्मना च = by the whole-hearted self, with completeness
मद् भक्त्या = by devotedness to me
तुष्टा = pleased
अस्मि = I am

तात्पर्यम्-
सावित्री बोली– राजन्, मै तुम्हारे विशुद्ध ब्रह्मचर्य, इन्द्रियसंयमः मनोनिग्रह तथा सत्पूर्णं हृदयसे की हुई भक्तिके द्वारा बहुत संतुष्ट हुई हूँ ॥१२॥

Sāvitrī said, “O king, I am satisfied by your pure ब्रह्मचर्य, self-restraint, austere observances and whole-hearted devotedness to me.

No comments:

Post a Comment