Tuesday 15 March 2016

सावित्र्युपाख्यानम् - 3.293.4


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.4

 

मूलम्-
मार्कण्डेय उवाच॥
शृणु राजन् कुलस्त्रीणां महाभाग्यं युधिष्ठिर ।
सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया ॥4॥
 

पदविभागः-
शृणु राजन् कुलस्त्रीणां महाभाग्यं युधिष्ठिर । सर्वम् एतत् यथा प्राप्तं सावित्र्या राजकन्यया ॥
 

अन्वयः- राजन् , युधिष्ठिर, एतत् कुलस्त्रीणां महाभाग्यं सर्वं राजकन्यया सावित्र्या यथा प्राप्तं (तत्) शृणु ॥4॥
 

प्रतिपदार्थः- राजन् = O king
युधिष्ठिर = O yudhiṣṭhira
एतत् = this
कुलस्त्रीणां = of women of good family, of noble women;
महाभाग्यं = great luck, fortune
सर्वम् = all
राजकन्यया = by the king’s daughter, princess
सावित्र्या = by Sāvitrī
यथा प्राप्तं = as attained, obtained
शृणु = listen

तात्पर्यम्- मार्कण्डेयजी बोले– राजा युधिष्ठिर, राजकन्या सावित्री ने कुलकामिनियोंके लिये परम सौभाग्यरूप यह पातिव्रत्य आदि सब सद्रुणसमूह जिस प्रकार प्राप्त किया था, वह बताता हूँ, सुनो॥४॥

Markandeya said- Listen, O Yudhiṣṭhira, (about) how princess Sāvitrī acquired all the fortunateness of high-born noble women.

[महाभाग्यं is also auspiciousness.
कुलस्त्री, स्त्री, (कुले कुलस्थिता स्त्री ।) कुलपालिका । अनन्यगामिनी कुलरक्षिका स्त्री। कुलस्त्री is a woman of high-birth who gives more importance to family values rather than free-behaviour. That who gives priority to virtues is always a cause of pride to the family.]

No comments:

Post a Comment