Tuesday 15 March 2016

सावित्र्युपाख्यानम् - 3.293.5

सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.5


मूलम्-  
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः ।
ब्रह्मण्यश्च महात्मा च सत्यसन्धो जितेन्द्रियः ॥5॥

पदविभागः-  

आसीत् मद्रेषु धर्मात्मा राजा परम-धार्मिकः । ब्रह्मण्यः च महात्मा च सत्य-सन्धः जितेन्द्रियः ॥

अन्वयः-  

मद्रेषु (कश्चन) राजा आसीत् । (सः) धर्मात्मा परम-धार्मिकः ब्रह्मण्यः च महात्मा च सत्य-सन्धः जितेन्द्रियः (चासीत्) ॥5॥

प्रतिपदार्थः-  

मद्रेषु = In Madra (country) 
राजा = king
आसीत् = was there
 

धर्मात्मा = dharmic, merited soul
परम-धार्मिकः = highly pious, just, virtuous
ब्रह्मण्यः च = Friendly or hospitable to a Brāhmaṇa, (One well-versed in the Veda)
महात्मा च = great virtuous
सत्य-सन्धः = truthful, keeping one’s promise, faithful
जितेन्द्रियः = one who has conquered his passions or subdued the senses

तात्पर्यम्-  

प्राचीनकालकी बात है, मद्रदेश में एक परम धर्मात्मा राजा राज्य करते थे । वे ब्रह्मण-भक्त, विशालहृदय, सत्य-प्रतिज्ञ और जितेन्द्रिय थे॥५॥

There was a king in the country of Madra, who was very dharmic minded, devoted to Brāhmaṇas, great-souled, truthful, and had subdued all his passions.

[पाठान्तरम्- (instead of महात्मा च) ‘शरण्यः च’ = a protector, refuge

मद्रेषु = In Madra (country) – Any word denoting the name of a country is always in plural in Samskrta. This may be because of the fact that a nation stands for people.

Certain words like धर्म hold a deeper connotation which cannot translated into English but convey meaning to all Indians and those with background knowledge. Apte gives 23 meanings to this word-
धर्मः [ध्रियते लोकोनेन, धरति लोकं वा धृ-मन्; cf. Uṇ 1. 137] 

1 Religion; the customary observances of a caste, sect, &c. 
-2 Law, usage, practice, custom, ordinance, statue. 
-3 Religious or moral merit, virtue, righteousness, good works (regarded as one of the four ends of human existence); अनेन धर्मः सविशेषमद्य मे त्रिवर्ग- सारः प्रतिभाति भाविनि Ku.5.38, and see त्रिवर्ग also; एक एव सुहृद्धर्मो निधनेऽनुयाति यः H.1.63. 
-4 Duty, prescribed course of conduct; षष्ठांशवृत्तेरपि धर्म एषः Ś.5.4; Ms.1.114. 
-5 Right, justice, equity, impartiality. 
-6 Piety, propriety, decorum. 
-7 Morality, ethics 
-8 Nature. disposition, character; उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा Māl.1.6; प्राणि˚, जीव˚. 
-9 An essential quality, pecu- liarity, characteristic property, (peculiar) attribute; वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः Chandr.5.45; Pt.1.34. 
-10 Manner, resemblance, likeness. 
-11 A sacrifice. 
-12 Good company, associating with the virtuous 
-13> Devotion, religious abstraction. 
-14 Manner, mode. 
-15 An Upaniṣad q. v. 
-16 N. of Yudhiṣṭhira, the eldest Pāṇḍava. 
-17 N. of Yama, the god of death. 
-18 A bow. 
-19 A drinker of Soma juice. 
-20 (In astrol.) N. of the ninth lunar mansion. 
-21 An Arhat of the Jainas. 
-22 The soul. 
-23 Mastery, great skill;

धर्मः- (शब्दकल्पद्रुमे) धर्म्मः, पुं क्ली, (धरति लोकान् ध्रियते पुण्यात्मभिरिति वा । धृ + “अर्त्तिस्तुहुस्रिति।” उणां १ । १३९। इति मन्।) शुभादृष्टम्। (यथा, हितोदेशे ।१।५९।) तत्पर्य्यायः । पुण्यम् २ श्रेयः ३ सुकृतम् ४ वृषः ५ । इत्यमरः । १ । ४ । २४ ॥ न्यायः । स्वभावः । आचारः । उपमा । क्रतुः।]

No comments:

Post a Comment