Wednesday 16 March 2016

सावित्र्युपाख्यानम् - 3.293.13


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.13


मूलम्-
वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् ।
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन ॥13॥

पदविभागः-
वरं वृणीष्व अश्वपते मद्रराज यथा ईप्सितम् । न प्रमादः च धर्मेषु कर्तव्यः ते कथञ्चन ॥

अन्वयः-
अश्वपते, मद्रराज, यथा ईप्सितम् (तथा) वरं वृणीष्व । ते धर्मेषु प्रमादः च कथञ्चन न कर्तव्यः ॥13॥

प्रतिपदार्थः-
अश्वपते = O aśvapati
मद्रराज = king of Madras
यथा = as
ईप्सितम् = desired
वरं = boon
वृणीष्व = choose, select as boon
ते = your
धर्मेषु = in duties
प्रमादः च = carelessness, negligence, inattention, inadvertence, oversight
कथञ्चन = (by) any way, however/whatever way
न कर्तव्यः = should not be done

तात्पर्यम्-
मद्रराज अश्वपते, तुम्हें जो अभीष्ट हो, वह वर माँगो । धर्मों के पालन में तुम्हे कभी किसी तरह भी प्रमाद नहीं करना चाहिये॥१३॥

O Aśvapati, whatever is desired by you, please ask for. Negligence should not be done in any way, in your dharmas.

सावित्र्युपाख्यानम् - 3.293.12



सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.12


मूलम्-
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च ।
सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव ॥12॥

पदविभागः-
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च । सर्वात्मना च मद्-भक्त्या तुष्टा अस्मि तव पार्थिव ॥

अन्वयः-
पार्थिव, तव शुद्धेन ब्रह्मचर्येण दमेन नियमेन च मद्-भक्त्या सर्वात्मना च तुष्टा अस्मि ॥12॥

प्रतिपदार्थः-
पार्थिव = O king
तव = of yours
शुद्धेन = by pure, guileless, chaste
ब्रह्मचर्येण = by the celibacy, chastity, abstinence, continence (and much more- please see commentary)
दमेन = by the self- command, self- restrain
नियमेन च = by the observance [नियम is any voluntary or self-imposed religious observance (dependent on external conditions)]
सर्वात्मना च = by the whole-hearted self, with completeness
मद् भक्त्या = by devotedness to me
तुष्टा = pleased
अस्मि = I am

तात्पर्यम्-
सावित्री बोली– राजन्, मै तुम्हारे विशुद्ध ब्रह्मचर्य, इन्द्रियसंयमः मनोनिग्रह तथा सत्पूर्णं हृदयसे की हुई भक्तिके द्वारा बहुत संतुष्ट हुई हूँ ॥१२॥

Sāvitrī said, “O king, I am satisfied by your pure ब्रह्मचर्य, self-restraint, austere observances and whole-hearted devotedness to me.

सावित्र्युपाख्यानम् - 3.293.11


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.11

 
मूलम्-
अग्निहोत्रात् समुत्थाय हर्षेण महतान्विता ।
उवाच चैनं वरदा वचनं पार्थिवं तदा ॥11॥

पदविभागः-
अग्निहोत्रात् समुत्थाय हर्षेण महता अन्विता । उवाच च एनं वरदा वचनं पार्थिवं तदा ॥

अन्वयः-
तदा वरदा (भूत्वा सावित्री) अग्निहोत्रात् समुत्थाय महता हर्षेण अन्विता एनं पार्थिवं वचनं च उवाच ॥11॥

प्रतिपदार्थः-
तदा = then
वरदा = giver of boons
अग्निहोत्रात् = from the (sacrificial) fire
समुत्थाय = having raised up
महता = with great
हर्षेण = with delight
अन्विता = having, possessing, endowed with, full of
एनं = this (lit. him)
पार्थिवं = king (obj.)
वचनं च = words
उवाच = said, spoke

तात्पर्यम्-
राजन्, तब अग्निहोत्र (की अग्नि)से प्रकट होकर (सावित्री ने) बड़े हर्षके साथ राजाको वर देनेके लिये उद्यत हो (अनुष्ठानके नियमों में स्थित) उस राजा अश्वपतिसे इस प्रकार कहा॥११॥

Then, (Sāvitri) having rasied up from the (sacrificial) fire, said these words to the king, with great delight.

सावित्र्युपाख्यानम् -3.293.10


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.10

 
मूलम्-
एतेन नियमेनासीद् वर्षाण्यष्टादशैव तु ।
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥10॥

पदविभागः-
एतेन नियमेन आसीत् वर्षाणि अष्टादश एव तु । पूर्णे तु अष्टादशे वर्षे सावित्री तुष्टिम् अभ्यगात् ॥

अन्वयः-
एतेन नियमेन वर्षाणि अष्टादश एव तु आसीत् । अष्टादशे वर्षे पूर्णे तु सावित्री तुष्टिम् अभ्यगात् ॥10॥

प्रतिपदार्थः-
एतेन = by this
नियमेन = by the austerity
वर्षाणि = years
अष्टादश = eighteen
आसीत् = it was
अष्टादशे = when eighteenth
वर्षे = (when) year
पूर्णे तु = on completion
सावित्री = goddess sāvitrī
तुष्टिम् = happiness
अभ्यगात् = reached, attained

तात्पर्यम्-
उनको इस नियमसे रहते हुए अठारह वर्ष बीत गये । अठारहवे वर्ष पूर्ण होनेपर सावित्रीदेवी संतुष्ट हुई॥१०॥

Eighteen years passed while he thus observed the vows. When eighteenth year was complete, Sāvitrī was pleased.

सावित्र्युपाख्यानम् - 3.293.9

सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.9


मूलम्-
हुत्वा शतसहस्रं स सावित्र्या राजसत्तमः ।
षष्ठे षष्ठे तदा काले बभूव मितभोजनः ॥9॥

पदविभागः-
हुत्वा शत-सहस्रं स सावित्र्या राज-सत्तमः । षष्ठे षष्ठे तदा काले बभूव मित-भोजनः ॥

अन्वयः-
राज-सत्तमः सः सावित्र्या शत-सहस्रं हुत्वा तदा षष्ठे षष्ठे काले मित-भोजनः बभूव ॥9॥

प्रतिपदार्थः-
राज-सत्तम = O best of kings
सः = he
सावित्र्या = with Sāvitrī (G
āyatrī mantra)
शत-सहस्रं = hundred thousand
हुत्वा = having done sacrifice
तदा = then
षष्ठे षष्ठे = in every sixth (part of day) [One day has 8 parts]
काले = in time
मित-भोजनः = one eating limited food
बभूव = became

तात्पर्यम्-


राजाओमें श्रेष्ठ अश्वपति (ब्राह्मणोंके साथ प्रतिदिन) गायत्री-मन्त्रसे एक लाख आहुति देकर (दिनके) छठे भागमें परिमित भोजन करते थे॥९॥

The best among kings, Aśvapati offered oblation of one lakh Gāyatrī mantra everyday. (Then) he ate very less food during sixth part (of the day).

सावित्र्युपाख्यानम् - 3.293.8


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.8


मूलम्-
अपत्योत्पादनार्थं स तीव्रं नियममास्थितः ।
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ॥8॥

पदविभागः-
अपत्य-उत्पादनार्थं सः तीव्रं नियमम् आस्थितः । काले परिमित-आहारः ब्रह्मचारी जितेन्द्रियः ॥

अन्वयः-
सः अपत्य-उत्पादनार्थं तीव्रं नियमम् आस्थितः । काले परिमित-आहारः ब्रह्मचारी जितेन्द्रियः (चासीत्)॥8॥

प्रतिपदार्थः-
सः = he
अपत्य-उत्पादनार्थं = for begetting child
तीव्रं = severe
नियमम् = rule, any voluntary or self-imposed religious observance (dependent on external conditions)
आस्थितः = practiced, followed, rosorted to
काले = in (proper) time
परिमित-आहारः = taking in very less food
ब्रह्मचारी = practising continence of chastity
जितेन्द्रियः = one whose senses are restrained

तात्पर्यम्-

अतः उन्होंने संतान की उत्पत्ति के लिये बड़े कठोर नियमों का आश्रय लिया । वे निश्चितसमयपर थोड़ासा भोजन करते और ब्रह्मचर्यका पालन करते हुए इन्द्रियोंको संयममें रखते थे॥

He practiced severe religious observances for begetting child. He took less food and remained chaste and subdued his senses.

[ब्रह्मचारी should not be thought of a person just keeping away from sexual union. ब्रह्मचर्य involves much more things related to body and mind. Dress, life-style, food, place of stay, sleep, surroundings - everything is counting. It involves subduing of senses, controlling of mind, words, acts, and following austerities, concentrating on spiritual activities etc. A ब्रह्मचारी does all activities that will help him attain a particular objective. That might be a temporary or permanent vow.

सावित्र्युपाख्यानम् - 3.293.7


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.7




मूलम्-
क्षमावाननपत्यश्च सत्यवाग् विजितेन्द्रियः ।
अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान् ॥7॥

पदविभागः-
क्षमावान् अनपत्यः च सत्यवाक् विजितेन्द्रियः । अतिक्रान्तेन वयसा सन्तापम् उपजग्मिवान् ॥

अन्वयः-
क्षमावान् अनपत्यः च सत्यवाक् विजितेन्द्रियः वयसा अतिक्रान्तेन सन्तापम् उपजग्मिवान् ॥7॥

प्रतिपदार्थः-
क्षमावान् = of enduring nature
अनपत्यः च = child-less
सत्यवाक् = truth-speaking
विजितेन्द्रियः = one who has won over or controlled senses
वयसा = by age, age-wise
अतिक्रान्तेन = by that which passed beyond, got accross
सन्तापम् = distress, torment, suffering
उपजग्मिवान् = underwent, suffered

तात्पर्यम्-
राजा अश्वपति क्षमाशील, सत्यवादी और जितेन्द्रिय होनेपर भी संतानहीन थे । बहुत अधिक अवस्था बीत जाने पर इसके कारण उनके मनमें बड़ा संताप हुआ॥७॥

(The king who was) forbearing, truthful, and of controlled passions, was but childless. By the passing of age, he underwent distress.

[Bearing no child is not only cause of pain as an individual, but also as a king, as there will be no future king. Except that he had no reason to be grieved, as he bore so many good qualities. As the time passes, man gets old, and chances of getting a child decrease.
 



 


Tuesday 15 March 2016

सावित्र्युपाख्यानम् - 3.293.6

सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.6


मूलम्-
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः ।
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥6॥

पदविभागः- 
यज्वा दानपतिः दक्षः पौर-जानपद-प्रियः । पार्थिवः अश्वपतिः नाम सर्वभूतहिते रतः ॥

अन्वयः-
अश्वपतिः नाम पार्थिवः यज्वा दानपतिः दक्षः पौर-जानपद-प्रियः सर्वभूतहिते रतः (च आसीत्) ॥6॥

प्रतिपदार्थः-
अश्वपतिः = Aśvapati (name)
नाम = named
पार्थिवः = king
यज्वा = performer of sacrifices
दानपतिः = great giver of donations
दक्षः = able, competent, expert, clever, skillful
पौर-जानपद-प्रियः = dear to citizens and countrymen (both)
सर्वभूतहिते = in benefit of all beings
रतः = one who is indulged in

तात्पर्यम्-

वे यज्ञ करनेवाले, दानाध्यक्ष, कार्यकुशल, नगर और जनपदके लोगोंके परम प्रिय तथा समूर्ण भूतोंके हितमें तत्पर रहनेवाले भूपाल थे । उनका नाम अश्वपति था॥६॥

The king named Aśvapati was performer of sacrifices, foremost among donors, skilled, dear to all citizens and country men (alike), and was indulged in doing benefit to all beings (not only just humans).

[All good qualities apt to be a king are found in Aśvapati. यज्ञs ensured well-being from devatā’s side. He himself also was skillful enough to take care of people. As a consequence, he became beloved to his subjects. Good bondage between ruler and the ruled ensures the total well-being of any nation.]

सावित्र्युपाख्यानम् - 3.293.5

सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.5


मूलम्-  
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः ।
ब्रह्मण्यश्च महात्मा च सत्यसन्धो जितेन्द्रियः ॥5॥

पदविभागः-  

आसीत् मद्रेषु धर्मात्मा राजा परम-धार्मिकः । ब्रह्मण्यः च महात्मा च सत्य-सन्धः जितेन्द्रियः ॥

अन्वयः-  

मद्रेषु (कश्चन) राजा आसीत् । (सः) धर्मात्मा परम-धार्मिकः ब्रह्मण्यः च महात्मा च सत्य-सन्धः जितेन्द्रियः (चासीत्) ॥5॥

प्रतिपदार्थः-  

मद्रेषु = In Madra (country) 
राजा = king
आसीत् = was there
 

धर्मात्मा = dharmic, merited soul
परम-धार्मिकः = highly pious, just, virtuous
ब्रह्मण्यः च = Friendly or hospitable to a Brāhmaṇa, (One well-versed in the Veda)
महात्मा च = great virtuous
सत्य-सन्धः = truthful, keeping one’s promise, faithful
जितेन्द्रियः = one who has conquered his passions or subdued the senses

तात्पर्यम्-  

प्राचीनकालकी बात है, मद्रदेश में एक परम धर्मात्मा राजा राज्य करते थे । वे ब्रह्मण-भक्त, विशालहृदय, सत्य-प्रतिज्ञ और जितेन्द्रिय थे॥५॥

There was a king in the country of Madra, who was very dharmic minded, devoted to Brāhmaṇas, great-souled, truthful, and had subdued all his passions.

[पाठान्तरम्- (instead of महात्मा च) ‘शरण्यः च’ = a protector, refuge

मद्रेषु = In Madra (country) – Any word denoting the name of a country is always in plural in Samskrta. This may be because of the fact that a nation stands for people.

Certain words like धर्म hold a deeper connotation which cannot translated into English but convey meaning to all Indians and those with background knowledge. Apte gives 23 meanings to this word-
धर्मः [ध्रियते लोकोनेन, धरति लोकं वा धृ-मन्; cf. Uṇ 1. 137] 

1 Religion; the customary observances of a caste, sect, &c. 
-2 Law, usage, practice, custom, ordinance, statue. 
-3 Religious or moral merit, virtue, righteousness, good works (regarded as one of the four ends of human existence); अनेन धर्मः सविशेषमद्य मे त्रिवर्ग- सारः प्रतिभाति भाविनि Ku.5.38, and see त्रिवर्ग also; एक एव सुहृद्धर्मो निधनेऽनुयाति यः H.1.63. 
-4 Duty, prescribed course of conduct; षष्ठांशवृत्तेरपि धर्म एषः Ś.5.4; Ms.1.114. 
-5 Right, justice, equity, impartiality. 
-6 Piety, propriety, decorum. 
-7 Morality, ethics 
-8 Nature. disposition, character; उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा Māl.1.6; प्राणि˚, जीव˚. 
-9 An essential quality, pecu- liarity, characteristic property, (peculiar) attribute; वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः Chandr.5.45; Pt.1.34. 
-10 Manner, resemblance, likeness. 
-11 A sacrifice. 
-12 Good company, associating with the virtuous 
-13> Devotion, religious abstraction. 
-14 Manner, mode. 
-15 An Upaniṣad q. v. 
-16 N. of Yudhiṣṭhira, the eldest Pāṇḍava. 
-17 N. of Yama, the god of death. 
-18 A bow. 
-19 A drinker of Soma juice. 
-20 (In astrol.) N. of the ninth lunar mansion. 
-21 An Arhat of the Jainas. 
-22 The soul. 
-23 Mastery, great skill;

धर्मः- (शब्दकल्पद्रुमे) धर्म्मः, पुं क्ली, (धरति लोकान् ध्रियते पुण्यात्मभिरिति वा । धृ + “अर्त्तिस्तुहुस्रिति।” उणां १ । १३९। इति मन्।) शुभादृष्टम्। (यथा, हितोदेशे ।१।५९।) तत्पर्य्यायः । पुण्यम् २ श्रेयः ३ सुकृतम् ४ वृषः ५ । इत्यमरः । १ । ४ । २४ ॥ न्यायः । स्वभावः । आचारः । उपमा । क्रतुः।]

सावित्र्युपाख्यानम् - 3.293.4


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.4

 

मूलम्-
मार्कण्डेय उवाच॥
शृणु राजन् कुलस्त्रीणां महाभाग्यं युधिष्ठिर ।
सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया ॥4॥
 

पदविभागः-
शृणु राजन् कुलस्त्रीणां महाभाग्यं युधिष्ठिर । सर्वम् एतत् यथा प्राप्तं सावित्र्या राजकन्यया ॥
 

अन्वयः- राजन् , युधिष्ठिर, एतत् कुलस्त्रीणां महाभाग्यं सर्वं राजकन्यया सावित्र्या यथा प्राप्तं (तत्) शृणु ॥4॥
 

प्रतिपदार्थः- राजन् = O king
युधिष्ठिर = O yudhiṣṭhira
एतत् = this
कुलस्त्रीणां = of women of good family, of noble women;
महाभाग्यं = great luck, fortune
सर्वम् = all
राजकन्यया = by the king’s daughter, princess
सावित्र्या = by Sāvitrī
यथा प्राप्तं = as attained, obtained
शृणु = listen

तात्पर्यम्- मार्कण्डेयजी बोले– राजा युधिष्ठिर, राजकन्या सावित्री ने कुलकामिनियोंके लिये परम सौभाग्यरूप यह पातिव्रत्य आदि सब सद्रुणसमूह जिस प्रकार प्राप्त किया था, वह बताता हूँ, सुनो॥४॥

Markandeya said- Listen, O Yudhiṣṭhira, (about) how princess Sāvitrī acquired all the fortunateness of high-born noble women.

[महाभाग्यं is also auspiciousness.
कुलस्त्री, स्त्री, (कुले कुलस्थिता स्त्री ।) कुलपालिका । अनन्यगामिनी कुलरक्षिका स्त्री। कुलस्त्री is a woman of high-birth who gives more importance to family values rather than free-behaviour. That who gives priority to virtues is always a cause of pride to the family.]

सावित्र्युपाख्यानम् - 3.293.3

सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.3


मूलम्-
अस्ति सीमन्तिनी काचिद् दृष्टपूर्वापि वा श्रुता ।
पतिव्रता महाभागा यथेयं द्रुपदात्मजा ॥3॥


पदविभागः- 

अस्ति सीमन्तिनी काचित् दृष्टपूर्वा अपि वा श्रुता । पतिव्रता महाभागा यथा इयं द्रुपदात्मजा ॥

अन्वयः-

काचित् सीमन्तिनी, दृष्टपूर्वा श्रुता अपि वा अस्ति, यथा इयं द्रुपदात्मजा पतिव्रता महाभागा (तथा)? ॥3॥

प्रतिपदार्थः-  

काचित् = any, some
सीमन्तिनी = woman
दृष्टपूर्वा = one who is seen before
श्रुता = heard of
अपि वा = or
अस्ति = is there
यथा = as
इयं = this one (woman)
द्रुपदात्मजा = daughter of Drupada
पतिव्रता = devoted to husband
महाभागा = great virtuous woman

तात्पर्यम्-

क्या आपने द्रौपदी जैसी किसी ऐसी परम सौभाग्यवती पतिव्रता नारी को पहले कभी देखा अथवा सुना है?॥


Is there any woman, so virtuous, and husband-devoted, seen or heard of, like (this) Draupadi?

[Yudhishtira is very sad about his wife’s condition. So he asked thus. Wanting to know about people who suffered and endured difficulties, equally or more than self, gives an inner strength to a person in pain, to face the advesrsity with grace.]
1. सीमन्तिनी – स्त्री, (सीमन्तोऽस्या अस्तीति । इनिः । ङीप् ।)
2. दृष्टपूर्वा – पूर्वं दृष्टा
3. पतिव्रता, स्त्री, (पतिर्व्रतमिव धर्म्मार्थकामेषु कायवाक्मनोभिः सदोपास्योऽस्याः ।) स्वाम्यनुरक्ता । तत्पर्य्यायः । सुचरित्रा २ सती ३ साध्वी ४ । इत्यमरः ।

Sunday 13 March 2016

सावित्र्युपाख्यानम् - 3.293.2


सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.2


मूलम्-  
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् ।
जयद्रथेन च पुनर्वनादपहृता बलात् ॥2॥


पदविभागः-  

द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिताः वयम् । जयद्रथेन च पुनः वनाद् अपहृता बलात् ॥
 

अन्वयः-  
वयम् दुरात्मभिः द्यूते क्लिष्टाः। कृष्णया तारिताः (च) । पुनः जयद्रथेन च वनाद् बलात् अपहृता ॥2॥
 

प्रतिपदार्थः- 
वयम् = we (Pandavas, five brothers)
दुरात्मभिः = by the evil-natured people (Dhritarashtra's sons)
द्यूते = in game of dice
क्लिष्टाः = afflicted, tormented
कृष्णया = by Draupadī 

तारिताः = are saved or rescued, escaped from
पुनः = again
जयद्रथेन च = by Jayadratha
वनाद् = from forest
बलात् = by force
अपहृता = carried away

तात्पर्यम्-
दुरात्मा धृतराष्ट्रपुत्रोंने धूएके समय हमलोगोंको भारी संकट में डाल दिया था, परं तु इस द्रौपदी ने हमे बचा लिया । फिर जयद्रथ ने इस वन से इसका बलपर्वूक अपहरण किया॥२॥

We were tormented by those ill-natured people, in the dice-game. And Draupadi rescued us. She was taken away from the forest through force by Jayadratha.


(*Draupadi had name Kṛṣṇā - as she was dark in complexion.
*Jayadratha is husband of Duśśalā, sister of Duyodhana.
*The five Paṇdava brothers were wronged by 100 Dhārtarāṣṭras by playing dice. The dice was fixed to give result that the latter wanted.)

सावित्र्युपाख्यानम् - 3.293.1

सावित्र्युपाख्यानम् - 293-299 वनपर्व महाभारतम् (पतिव्रता-माहात्म्य-पर्व) (गीताप्रेस्-गोरखपुर)
श्लोकः - 3.293.1


मूलम्- 

युधिष्ठिर उवाच॥
नात्मानमनुशोचामि नेमान् भ्रातॄन् महामुने ।
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् ॥1॥
 

पदविभागः-
न आत्मानम् अनुशोचामि न इमान् भ्रातॄन् महामुने । हरणं च अपि राज्यस्य यथा इमां द्रुपदात्मजाम् ॥
 

अन्वयः-  
महामुने, यथा इमां द्रुपदात्मजाम् अनुशोचामि (तथा) न आत्मानम्, न इमान् भ्रातॄन्, न च अपि राज्यस्य हरणं (अनुशोचामि) ॥1॥
 

प्रतिपदार्थः- 
महामुने = O great sage
यथा = like
इमां = this
द्रुपदात्मजाम् = daughter of Drupada, Draupadī
अनुशोचामि = I bewail, mourn over, regret
आत्मानम् = (towards) myself
इमान् = these
भ्रातॄन् = brothers
न च अपि = not even
राज्यस्य = of kingdom
हरणं = seizing away
 

तात्पर्यम्-
 

युधिष्ठिर बोले- महामुने, इस द्रुपदकुमारीके लिये मुझे जैसा शोक होता, वैसा न तो अपने लिये, न इन भाइयों के लिये और न राज्य छिन जानेके लिये ही होता है॥१॥
 

Yudhishthira said- O sage, I do not regret as much for myself, nor for these brothers of mine, nor for the kingdom lost, as I regret for this daughter of Drupada.

सावित्री-उपाख्यानम्- परिचयः

        महाभारते वनपर्वणि, पतिव्रतामाहात्म्यपर्वणि त्रिनवत्यधिक-द्विशततमोऽध्याये कथैषा वर्तते। मार्कण्डेय-युधिष्ठिरसंवाद-रूपेण व्यासमुनिना कृतमिदमुपाख्यानम्। अस्य उपाख्यानस्य सपदविभागन्वय-प्रतिपदार्थ-तात्पर्यं किंचिदत्र कृतम्। आङ्ग्लेय्य-हिन्दी-भाषासु अनुवादः च दीयते अत्र। हिन्दी-अनुवादः गीताप्रेस्-पुस्तकात् गृहीतः, आङ्ग्लेय्यः मया कृतः।
        यावच्छक्ति मूलादविच्छिन्नोनुवादः, भारतीयभाषा-वाक्यनिर्मितिमनुसृत्य सरल अन्वयः, यावदपेक्षितं तावत् पदानां विशेषानामुल्लेखः, क्वचित् श्लोकस्थभावस्य विस्तरितोर्थः, सांस्कृतिकविषयानां गूढार्थानां च प्रदर्शनं अस्मिन् प्रयासे विशेषेन विहिताः।
        अविशिष्टं सर्वं बुधजनानां विमर्शन-दोषसूचनाधीनमिति सविनयं निवेदयामि।